Declension table of ?mānuṣanikāśanā

Deva

FeminineSingularDualPlural
Nominativemānuṣanikāśanā mānuṣanikāśane mānuṣanikāśanāḥ
Vocativemānuṣanikāśane mānuṣanikāśane mānuṣanikāśanāḥ
Accusativemānuṣanikāśanām mānuṣanikāśane mānuṣanikāśanāḥ
Instrumentalmānuṣanikāśanayā mānuṣanikāśanābhyām mānuṣanikāśanābhiḥ
Dativemānuṣanikāśanāyai mānuṣanikāśanābhyām mānuṣanikāśanābhyaḥ
Ablativemānuṣanikāśanāyāḥ mānuṣanikāśanābhyām mānuṣanikāśanābhyaḥ
Genitivemānuṣanikāśanāyāḥ mānuṣanikāśanayoḥ mānuṣanikāśanānām
Locativemānuṣanikāśanāyām mānuṣanikāśanayoḥ mānuṣanikāśanāsu

Adverb -mānuṣanikāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria