Declension table of ?mānuṣanikāśana

Deva

NeuterSingularDualPlural
Nominativemānuṣanikāśanam mānuṣanikāśane mānuṣanikāśanāni
Vocativemānuṣanikāśana mānuṣanikāśane mānuṣanikāśanāni
Accusativemānuṣanikāśanam mānuṣanikāśane mānuṣanikāśanāni
Instrumentalmānuṣanikāśanena mānuṣanikāśanābhyām mānuṣanikāśanaiḥ
Dativemānuṣanikāśanāya mānuṣanikāśanābhyām mānuṣanikāśanebhyaḥ
Ablativemānuṣanikāśanāt mānuṣanikāśanābhyām mānuṣanikāśanebhyaḥ
Genitivemānuṣanikāśanasya mānuṣanikāśanayoḥ mānuṣanikāśanānām
Locativemānuṣanikāśane mānuṣanikāśanayoḥ mānuṣanikāśaneṣu

Compound mānuṣanikāśana -

Adverb -mānuṣanikāśanam -mānuṣanikāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria