Declension table of ?mānuṣamāṃsāda

Deva

NeuterSingularDualPlural
Nominativemānuṣamāṃsādam mānuṣamāṃsāde mānuṣamāṃsādāni
Vocativemānuṣamāṃsāda mānuṣamāṃsāde mānuṣamāṃsādāni
Accusativemānuṣamāṃsādam mānuṣamāṃsāde mānuṣamāṃsādāni
Instrumentalmānuṣamāṃsādena mānuṣamāṃsādābhyām mānuṣamāṃsādaiḥ
Dativemānuṣamāṃsādāya mānuṣamāṃsādābhyām mānuṣamāṃsādebhyaḥ
Ablativemānuṣamāṃsādāt mānuṣamāṃsādābhyām mānuṣamāṃsādebhyaḥ
Genitivemānuṣamāṃsādasya mānuṣamāṃsādayoḥ mānuṣamāṃsādānām
Locativemānuṣamāṃsāde mānuṣamāṃsādayoḥ mānuṣamāṃsādeṣu

Compound mānuṣamāṃsāda -

Adverb -mānuṣamāṃsādam -mānuṣamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria