Declension table of ?mānuṣamāṃsāda

Deva

MasculineSingularDualPlural
Nominativemānuṣamāṃsādaḥ mānuṣamāṃsādau mānuṣamāṃsādāḥ
Vocativemānuṣamāṃsāda mānuṣamāṃsādau mānuṣamāṃsādāḥ
Accusativemānuṣamāṃsādam mānuṣamāṃsādau mānuṣamāṃsādān
Instrumentalmānuṣamāṃsādena mānuṣamāṃsādābhyām mānuṣamāṃsādaiḥ
Dativemānuṣamāṃsādāya mānuṣamāṃsādābhyām mānuṣamāṃsādebhyaḥ
Ablativemānuṣamāṃsādāt mānuṣamāṃsādābhyām mānuṣamāṃsādebhyaḥ
Genitivemānuṣamāṃsādasya mānuṣamāṃsādayoḥ mānuṣamāṃsādānām
Locativemānuṣamāṃsāde mānuṣamāṃsādayoḥ mānuṣamāṃsādeṣu

Compound mānuṣamāṃsāda -

Adverb -mānuṣamāṃsādam -mānuṣamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria