Declension table of ?mānuṣalaukika

Deva

NeuterSingularDualPlural
Nominativemānuṣalaukikam mānuṣalaukike mānuṣalaukikāni
Vocativemānuṣalaukika mānuṣalaukike mānuṣalaukikāni
Accusativemānuṣalaukikam mānuṣalaukike mānuṣalaukikāni
Instrumentalmānuṣalaukikena mānuṣalaukikābhyām mānuṣalaukikaiḥ
Dativemānuṣalaukikāya mānuṣalaukikābhyām mānuṣalaukikebhyaḥ
Ablativemānuṣalaukikāt mānuṣalaukikābhyām mānuṣalaukikebhyaḥ
Genitivemānuṣalaukikasya mānuṣalaukikayoḥ mānuṣalaukikānām
Locativemānuṣalaukike mānuṣalaukikayoḥ mānuṣalaukikeṣu

Compound mānuṣalaukika -

Adverb -mānuṣalaukikam -mānuṣalaukikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria