Declension table of ?mānuṣalaukika

Deva

MasculineSingularDualPlural
Nominativemānuṣalaukikaḥ mānuṣalaukikau mānuṣalaukikāḥ
Vocativemānuṣalaukika mānuṣalaukikau mānuṣalaukikāḥ
Accusativemānuṣalaukikam mānuṣalaukikau mānuṣalaukikān
Instrumentalmānuṣalaukikena mānuṣalaukikābhyām mānuṣalaukikaiḥ mānuṣalaukikebhiḥ
Dativemānuṣalaukikāya mānuṣalaukikābhyām mānuṣalaukikebhyaḥ
Ablativemānuṣalaukikāt mānuṣalaukikābhyām mānuṣalaukikebhyaḥ
Genitivemānuṣalaukikasya mānuṣalaukikayoḥ mānuṣalaukikānām
Locativemānuṣalaukike mānuṣalaukikayoḥ mānuṣalaukikeṣu

Compound mānuṣalaukika -

Adverb -mānuṣalaukikam -mānuṣalaukikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria