Declension table of ?mānuṣadaivikā

Deva

FeminineSingularDualPlural
Nominativemānuṣadaivikā mānuṣadaivike mānuṣadaivikāḥ
Vocativemānuṣadaivike mānuṣadaivike mānuṣadaivikāḥ
Accusativemānuṣadaivikām mānuṣadaivike mānuṣadaivikāḥ
Instrumentalmānuṣadaivikayā mānuṣadaivikābhyām mānuṣadaivikābhiḥ
Dativemānuṣadaivikāyai mānuṣadaivikābhyām mānuṣadaivikābhyaḥ
Ablativemānuṣadaivikāyāḥ mānuṣadaivikābhyām mānuṣadaivikābhyaḥ
Genitivemānuṣadaivikāyāḥ mānuṣadaivikayoḥ mānuṣadaivikānām
Locativemānuṣadaivikāyām mānuṣadaivikayoḥ mānuṣadaivikāsu

Adverb -mānuṣadaivikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria