Declension table of ?mānuṣādatva

Deva

NeuterSingularDualPlural
Nominativemānuṣādatvam mānuṣādatve mānuṣādatvāni
Vocativemānuṣādatva mānuṣādatve mānuṣādatvāni
Accusativemānuṣādatvam mānuṣādatve mānuṣādatvāni
Instrumentalmānuṣādatvena mānuṣādatvābhyām mānuṣādatvaiḥ
Dativemānuṣādatvāya mānuṣādatvābhyām mānuṣādatvebhyaḥ
Ablativemānuṣādatvāt mānuṣādatvābhyām mānuṣādatvebhyaḥ
Genitivemānuṣādatvasya mānuṣādatvayoḥ mānuṣādatvānām
Locativemānuṣādatve mānuṣādatvayoḥ mānuṣādatveṣu

Compound mānuṣādatva -

Adverb -mānuṣādatvam -mānuṣādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria