Declension table of ?mānuṣāda

Deva

MasculineSingularDualPlural
Nominativemānuṣādaḥ mānuṣādau mānuṣādāḥ
Vocativemānuṣāda mānuṣādau mānuṣādāḥ
Accusativemānuṣādam mānuṣādau mānuṣādān
Instrumentalmānuṣādena mānuṣādābhyām mānuṣādaiḥ mānuṣādebhiḥ
Dativemānuṣādāya mānuṣādābhyām mānuṣādebhyaḥ
Ablativemānuṣādāt mānuṣādābhyām mānuṣādebhyaḥ
Genitivemānuṣādasya mānuṣādayoḥ mānuṣādānām
Locativemānuṣāde mānuṣādayoḥ mānuṣādeṣu

Compound mānuṣāda -

Adverb -mānuṣādam -mānuṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria