Declension table of mānuṣa

Deva

MasculineSingularDualPlural
Nominativemānuṣaḥ mānuṣau mānuṣāḥ
Vocativemānuṣa mānuṣau mānuṣāḥ
Accusativemānuṣam mānuṣau mānuṣān
Instrumentalmānuṣeṇa mānuṣābhyām mānuṣaiḥ mānuṣebhiḥ
Dativemānuṣāya mānuṣābhyām mānuṣebhyaḥ
Ablativemānuṣāt mānuṣābhyām mānuṣebhyaḥ
Genitivemānuṣasya mānuṣayoḥ mānuṣāṇām
Locativemānuṣe mānuṣayoḥ mānuṣeṣu

Compound mānuṣa -

Adverb -mānuṣam -mānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria