Declension table of ?māntritya

Deva

MasculineSingularDualPlural
Nominativemāntrityaḥ māntrityau māntrityāḥ
Vocativemāntritya māntrityau māntrityāḥ
Accusativemāntrityam māntrityau māntrityān
Instrumentalmāntrityena māntrityābhyām māntrityaiḥ māntrityebhiḥ
Dativemāntrityāya māntrityābhyām māntrityebhyaḥ
Ablativemāntrityāt māntrityābhyām māntrityebhyaḥ
Genitivemāntrityasya māntrityayoḥ māntrityānām
Locativemāntritye māntrityayoḥ māntrityeṣu

Compound māntritya -

Adverb -māntrityam -māntrityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria