Declension table of ?māntritā

Deva

FeminineSingularDualPlural
Nominativemāntritā māntrite māntritāḥ
Vocativemāntrite māntrite māntritāḥ
Accusativemāntritām māntrite māntritāḥ
Instrumentalmāntritayā māntritābhyām māntritābhiḥ
Dativemāntritāyai māntritābhyām māntritābhyaḥ
Ablativemāntritāyāḥ māntritābhyām māntritābhyaḥ
Genitivemāntritāyāḥ māntritayoḥ māntritānām
Locativemāntritāyām māntritayoḥ māntritāsu

Adverb -māntritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria