Declension table of ?māntrita

Deva

MasculineSingularDualPlural
Nominativemāntritaḥ māntritau māntritāḥ
Vocativemāntrita māntritau māntritāḥ
Accusativemāntritam māntritau māntritān
Instrumentalmāntritena māntritābhyām māntritaiḥ māntritebhiḥ
Dativemāntritāya māntritābhyām māntritebhyaḥ
Ablativemāntritāt māntritābhyām māntritebhyaḥ
Genitivemāntritasya māntritayoḥ māntritānām
Locativemāntrite māntritayoḥ māntriteṣu

Compound māntrita -

Adverb -māntritam -māntritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria