Declension table of ?māntravarṇikī

Deva

FeminineSingularDualPlural
Nominativemāntravarṇikī māntravarṇikyau māntravarṇikyaḥ
Vocativemāntravarṇiki māntravarṇikyau māntravarṇikyaḥ
Accusativemāntravarṇikīm māntravarṇikyau māntravarṇikīḥ
Instrumentalmāntravarṇikyā māntravarṇikībhyām māntravarṇikībhiḥ
Dativemāntravarṇikyai māntravarṇikībhyām māntravarṇikībhyaḥ
Ablativemāntravarṇikyāḥ māntravarṇikībhyām māntravarṇikībhyaḥ
Genitivemāntravarṇikyāḥ māntravarṇikyoḥ māntravarṇikīnām
Locativemāntravarṇikyām māntravarṇikyoḥ māntravarṇikīṣu

Compound māntravarṇiki - māntravarṇikī -

Adverb -māntravarṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria