Declension table of ?māntravarṇika

Deva

NeuterSingularDualPlural
Nominativemāntravarṇikam māntravarṇike māntravarṇikāni
Vocativemāntravarṇika māntravarṇike māntravarṇikāni
Accusativemāntravarṇikam māntravarṇike māntravarṇikāni
Instrumentalmāntravarṇikena māntravarṇikābhyām māntravarṇikaiḥ
Dativemāntravarṇikāya māntravarṇikābhyām māntravarṇikebhyaḥ
Ablativemāntravarṇikāt māntravarṇikābhyām māntravarṇikebhyaḥ
Genitivemāntravarṇikasya māntravarṇikayoḥ māntravarṇikānām
Locativemāntravarṇike māntravarṇikayoḥ māntravarṇikeṣu

Compound māntravarṇika -

Adverb -māntravarṇikam -māntravarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria