Declension table of ?māntravarṇika

Deva

MasculineSingularDualPlural
Nominativemāntravarṇikaḥ māntravarṇikau māntravarṇikāḥ
Vocativemāntravarṇika māntravarṇikau māntravarṇikāḥ
Accusativemāntravarṇikam māntravarṇikau māntravarṇikān
Instrumentalmāntravarṇikena māntravarṇikābhyām māntravarṇikaiḥ māntravarṇikebhiḥ
Dativemāntravarṇikāya māntravarṇikābhyām māntravarṇikebhyaḥ
Ablativemāntravarṇikāt māntravarṇikābhyām māntravarṇikebhyaḥ
Genitivemāntravarṇikasya māntravarṇikayoḥ māntravarṇikānām
Locativemāntravarṇike māntravarṇikayoḥ māntravarṇikeṣu

Compound māntravarṇika -

Adverb -māntravarṇikam -māntravarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria