Declension table of ?mānotsekaparākramavyasanin

Deva

NeuterSingularDualPlural
Nominativemānotsekaparākramavyasani mānotsekaparākramavyasaninī mānotsekaparākramavyasanīni
Vocativemānotsekaparākramavyasanin mānotsekaparākramavyasani mānotsekaparākramavyasaninī mānotsekaparākramavyasanīni
Accusativemānotsekaparākramavyasani mānotsekaparākramavyasaninī mānotsekaparākramavyasanīni
Instrumentalmānotsekaparākramavyasaninā mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhiḥ
Dativemānotsekaparākramavyasanine mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhyaḥ
Ablativemānotsekaparākramavyasaninaḥ mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhyaḥ
Genitivemānotsekaparākramavyasaninaḥ mānotsekaparākramavyasaninoḥ mānotsekaparākramavyasaninām
Locativemānotsekaparākramavyasanini mānotsekaparākramavyasaninoḥ mānotsekaparākramavyasaniṣu

Compound mānotsekaparākramavyasani -

Adverb -mānotsekaparākramavyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria