Declension table of ?mānotsāha

Deva

MasculineSingularDualPlural
Nominativemānotsāhaḥ mānotsāhau mānotsāhāḥ
Vocativemānotsāha mānotsāhau mānotsāhāḥ
Accusativemānotsāham mānotsāhau mānotsāhān
Instrumentalmānotsāhena mānotsāhābhyām mānotsāhaiḥ mānotsāhebhiḥ
Dativemānotsāhāya mānotsāhābhyām mānotsāhebhyaḥ
Ablativemānotsāhāt mānotsāhābhyām mānotsāhebhyaḥ
Genitivemānotsāhasya mānotsāhayoḥ mānotsāhānām
Locativemānotsāhe mānotsāhayoḥ mānotsāheṣu

Compound mānotsāha -

Adverb -mānotsāham -mānotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria