Declension table of ?mānonnati

Deva

FeminineSingularDualPlural
Nominativemānonnatiḥ mānonnatī mānonnatayaḥ
Vocativemānonnate mānonnatī mānonnatayaḥ
Accusativemānonnatim mānonnatī mānonnatīḥ
Instrumentalmānonnatyā mānonnatibhyām mānonnatibhiḥ
Dativemānonnatyai mānonnataye mānonnatibhyām mānonnatibhyaḥ
Ablativemānonnatyāḥ mānonnateḥ mānonnatibhyām mānonnatibhyaḥ
Genitivemānonnatyāḥ mānonnateḥ mānonnatyoḥ mānonnatīnām
Locativemānonnatyām mānonnatau mānonnatyoḥ mānonnatiṣu

Compound mānonnati -

Adverb -mānonnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria