Declension table of ?mānonnata

Deva

NeuterSingularDualPlural
Nominativemānonnatam mānonnate mānonnatāni
Vocativemānonnata mānonnate mānonnatāni
Accusativemānonnatam mānonnate mānonnatāni
Instrumentalmānonnatena mānonnatābhyām mānonnataiḥ
Dativemānonnatāya mānonnatābhyām mānonnatebhyaḥ
Ablativemānonnatāt mānonnatābhyām mānonnatebhyaḥ
Genitivemānonnatasya mānonnatayoḥ mānonnatānām
Locativemānonnate mānonnatayoḥ mānonnateṣu

Compound mānonnata -

Adverb -mānonnatam -mānonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria