Declension table of ?mānonnata

Deva

MasculineSingularDualPlural
Nominativemānonnataḥ mānonnatau mānonnatāḥ
Vocativemānonnata mānonnatau mānonnatāḥ
Accusativemānonnatam mānonnatau mānonnatān
Instrumentalmānonnatena mānonnatābhyām mānonnataiḥ mānonnatebhiḥ
Dativemānonnatāya mānonnatābhyām mānonnatebhyaḥ
Ablativemānonnatāt mānonnatābhyām mānonnatebhyaḥ
Genitivemānonnatasya mānonnatayoḥ mānonnatānām
Locativemānonnate mānonnatayoḥ mānonnateṣu

Compound mānonnata -

Adverb -mānonnatam -mānonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria