Declension table of ?mānojñaka

Deva

NeuterSingularDualPlural
Nominativemānojñakam mānojñake mānojñakāni
Vocativemānojñaka mānojñake mānojñakāni
Accusativemānojñakam mānojñake mānojñakāni
Instrumentalmānojñakena mānojñakābhyām mānojñakaiḥ
Dativemānojñakāya mānojñakābhyām mānojñakebhyaḥ
Ablativemānojñakāt mānojñakābhyām mānojñakebhyaḥ
Genitivemānojñakasya mānojñakayoḥ mānojñakānām
Locativemānojñake mānojñakayoḥ mānojñakeṣu

Compound mānojñaka -

Adverb -mānojñakam -mānojñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria