Declension table of ?mānmatha

Deva

NeuterSingularDualPlural
Nominativemānmatham mānmathe mānmathāni
Vocativemānmatha mānmathe mānmathāni
Accusativemānmatham mānmathe mānmathāni
Instrumentalmānmathena mānmathābhyām mānmathaiḥ
Dativemānmathāya mānmathābhyām mānmathebhyaḥ
Ablativemānmathāt mānmathābhyām mānmathebhyaḥ
Genitivemānmathasya mānmathayoḥ mānmathānām
Locativemānmathe mānmathayoḥ mānmatheṣu

Compound mānmatha -

Adverb -mānmatham -mānmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria