Declension table of ?mānmatha

Deva

MasculineSingularDualPlural
Nominativemānmathaḥ mānmathau mānmathāḥ
Vocativemānmatha mānmathau mānmathāḥ
Accusativemānmatham mānmathau mānmathān
Instrumentalmānmathena mānmathābhyām mānmathaiḥ mānmathebhiḥ
Dativemānmathāya mānmathābhyām mānmathebhyaḥ
Ablativemānmathāt mānmathābhyām mānmathebhyaḥ
Genitivemānmathasya mānmathayoḥ mānmathānām
Locativemānmathe mānmathayoḥ mānmatheṣu

Compound mānmatha -

Adverb -mānmatham -mānmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria