Declension table of ?mānitasena

Deva

MasculineSingularDualPlural
Nominativemānitasenaḥ mānitasenau mānitasenāḥ
Vocativemānitasena mānitasenau mānitasenāḥ
Accusativemānitasenam mānitasenau mānitasenān
Instrumentalmānitasenena mānitasenābhyām mānitasenaiḥ mānitasenebhiḥ
Dativemānitasenāya mānitasenābhyām mānitasenebhyaḥ
Ablativemānitasenāt mānitasenābhyām mānitasenebhyaḥ
Genitivemānitasenasya mānitasenayoḥ mānitasenānām
Locativemānitasene mānitasenayoḥ mānitaseneṣu

Compound mānitasena -

Adverb -mānitasenam -mānitasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria