Declension table of ?māndra

Deva

NeuterSingularDualPlural
Nominativemāndram māndre māndrāṇi
Vocativemāndra māndre māndrāṇi
Accusativemāndram māndre māndrāṇi
Instrumentalmāndreṇa māndrābhyām māndraiḥ
Dativemāndrāya māndrābhyām māndrebhyaḥ
Ablativemāndrāt māndrābhyām māndrebhyaḥ
Genitivemāndrasya māndrayoḥ māndrāṇām
Locativemāndre māndrayoḥ māndreṣu

Compound māndra -

Adverb -māndram -māndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria