Declension table of ?māndhyoda

Deva

MasculineSingularDualPlural
Nominativemāndhyodaḥ māndhyodau māndhyodāḥ
Vocativemāndhyoda māndhyodau māndhyodāḥ
Accusativemāndhyodam māndhyodau māndhyodān
Instrumentalmāndhyodena māndhyodābhyām māndhyodaiḥ māndhyodebhiḥ
Dativemāndhyodāya māndhyodābhyām māndhyodebhyaḥ
Ablativemāndhyodāt māndhyodābhyām māndhyodebhyaḥ
Genitivemāndhyodasya māndhyodayoḥ māndhyodānām
Locativemāndhyode māndhyodayoḥ māndhyodeṣu

Compound māndhyoda -

Adverb -māndhyodam -māndhyodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria