Declension table of ?māndhātra

Deva

NeuterSingularDualPlural
Nominativemāndhātram māndhātre māndhātrāṇi
Vocativemāndhātra māndhātre māndhātrāṇi
Accusativemāndhātram māndhātre māndhātrāṇi
Instrumentalmāndhātreṇa māndhātrābhyām māndhātraiḥ
Dativemāndhātrāya māndhātrābhyām māndhātrebhyaḥ
Ablativemāndhātrāt māndhātrābhyām māndhātrebhyaḥ
Genitivemāndhātrasya māndhātrayoḥ māndhātrāṇām
Locativemāndhātre māndhātrayoḥ māndhātreṣu

Compound māndhātra -

Adverb -māndhātram -māndhātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria