Declension table of ?māndhātāpura

Deva

NeuterSingularDualPlural
Nominativemāndhātāpuram māndhātāpure māndhātāpurāṇi
Vocativemāndhātāpura māndhātāpure māndhātāpurāṇi
Accusativemāndhātāpuram māndhātāpure māndhātāpurāṇi
Instrumentalmāndhātāpureṇa māndhātāpurābhyām māndhātāpuraiḥ
Dativemāndhātāpurāya māndhātāpurābhyām māndhātāpurebhyaḥ
Ablativemāndhātāpurāt māndhātāpurābhyām māndhātāpurebhyaḥ
Genitivemāndhātāpurasya māndhātāpurayoḥ māndhātāpurāṇām
Locativemāndhātāpure māndhātāpurayoḥ māndhātāpureṣu

Compound māndhātāpura -

Adverb -māndhātāpuram -māndhātāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria