Declension table of ?māndārava

Deva

MasculineSingularDualPlural
Nominativemāndāravaḥ māndāravau māndāravāḥ
Vocativemāndārava māndāravau māndāravāḥ
Accusativemāndāravam māndāravau māndāravān
Instrumentalmāndāraveṇa māndāravābhyām māndāravaiḥ
Dativemāndāravāya māndāravābhyām māndāravebhyaḥ
Ablativemāndāravāt māndāravābhyām māndāravebhyaḥ
Genitivemāndāravasya māndāravayoḥ māndāravāṇām
Locativemāndārave māndāravayoḥ māndāraveṣu

Compound māndārava -

Adverb -māndāravam -māndāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria