Declension table of ?mānavya

Deva

MasculineSingularDualPlural
Nominativemānavyaḥ mānavyau mānavyāḥ
Vocativemānavya mānavyau mānavyāḥ
Accusativemānavyam mānavyau mānavyān
Instrumentalmānavyena mānavyābhyām mānavyaiḥ mānavyebhiḥ
Dativemānavyāya mānavyābhyām mānavyebhyaḥ
Ablativemānavyāt mānavyābhyām mānavyebhyaḥ
Genitivemānavyasya mānavyayoḥ mānavyānām
Locativemānavye mānavyayoḥ mānavyeṣu

Compound mānavya -

Adverb -mānavyam -mānavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria