Declension table of ?mānavikrayinī

Deva

FeminineSingularDualPlural
Nominativemānavikrayinī mānavikrayinyau mānavikrayinyaḥ
Vocativemānavikrayini mānavikrayinyau mānavikrayinyaḥ
Accusativemānavikrayinīm mānavikrayinyau mānavikrayinīḥ
Instrumentalmānavikrayinyā mānavikrayinībhyām mānavikrayinībhiḥ
Dativemānavikrayinyai mānavikrayinībhyām mānavikrayinībhyaḥ
Ablativemānavikrayinyāḥ mānavikrayinībhyām mānavikrayinībhyaḥ
Genitivemānavikrayinyāḥ mānavikrayinyoḥ mānavikrayinīnām
Locativemānavikrayinyām mānavikrayinyoḥ mānavikrayinīṣu

Compound mānavikrayini - mānavikrayinī -

Adverb -mānavikrayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria