Declension table of ?mānavikrayin

Deva

MasculineSingularDualPlural
Nominativemānavikrayī mānavikrayiṇau mānavikrayiṇaḥ
Vocativemānavikrayin mānavikrayiṇau mānavikrayiṇaḥ
Accusativemānavikrayiṇam mānavikrayiṇau mānavikrayiṇaḥ
Instrumentalmānavikrayiṇā mānavikrayibhyām mānavikrayibhiḥ
Dativemānavikrayiṇe mānavikrayibhyām mānavikrayibhyaḥ
Ablativemānavikrayiṇaḥ mānavikrayibhyām mānavikrayibhyaḥ
Genitivemānavikrayiṇaḥ mānavikrayiṇoḥ mānavikrayiṇām
Locativemānavikrayiṇi mānavikrayiṇoḥ mānavikrayiṣu

Compound mānavikrayi -

Adverb -mānavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria