Declension table of ?mānavīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemānavīyasaṃhitā mānavīyasaṃhite mānavīyasaṃhitāḥ
Vocativemānavīyasaṃhite mānavīyasaṃhite mānavīyasaṃhitāḥ
Accusativemānavīyasaṃhitām mānavīyasaṃhite mānavīyasaṃhitāḥ
Instrumentalmānavīyasaṃhitayā mānavīyasaṃhitābhyām mānavīyasaṃhitābhiḥ
Dativemānavīyasaṃhitāyai mānavīyasaṃhitābhyām mānavīyasaṃhitābhyaḥ
Ablativemānavīyasaṃhitāyāḥ mānavīyasaṃhitābhyām mānavīyasaṃhitābhyaḥ
Genitivemānavīyasaṃhitāyāḥ mānavīyasaṃhitayoḥ mānavīyasaṃhitānām
Locativemānavīyasaṃhitāyām mānavīyasaṃhitayoḥ mānavīyasaṃhitāsu

Adverb -mānavīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria