Declension table of ?mānavīya

Deva

NeuterSingularDualPlural
Nominativemānavīyam mānavīye mānavīyāni
Vocativemānavīya mānavīye mānavīyāni
Accusativemānavīyam mānavīye mānavīyāni
Instrumentalmānavīyena mānavīyābhyām mānavīyaiḥ
Dativemānavīyāya mānavīyābhyām mānavīyebhyaḥ
Ablativemānavīyāt mānavīyābhyām mānavīyebhyaḥ
Genitivemānavīyasya mānavīyayoḥ mānavīyānām
Locativemānavīye mānavīyayoḥ mānavīyeṣu

Compound mānavīya -

Adverb -mānavīyam -mānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria