Declension table of ?mānavīya

Deva

MasculineSingularDualPlural
Nominativemānavīyaḥ mānavīyau mānavīyāḥ
Vocativemānavīya mānavīyau mānavīyāḥ
Accusativemānavīyam mānavīyau mānavīyān
Instrumentalmānavīyena mānavīyābhyām mānavīyaiḥ mānavīyebhiḥ
Dativemānavīyāya mānavīyābhyām mānavīyebhyaḥ
Ablativemānavīyāt mānavīyābhyām mānavīyebhyaḥ
Genitivemānavīyasya mānavīyayoḥ mānavīyānām
Locativemānavīye mānavīyayoḥ mānavīyeṣu

Compound mānavīya -

Adverb -mānavīyam -mānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria