Declension table of ?mānaveya

Deva

NeuterSingularDualPlural
Nominativemānaveyam mānaveye mānaveyāni
Vocativemānaveya mānaveye mānaveyāni
Accusativemānaveyam mānaveye mānaveyāni
Instrumentalmānaveyena mānaveyābhyām mānaveyaiḥ
Dativemānaveyāya mānaveyābhyām mānaveyebhyaḥ
Ablativemānaveyāt mānaveyābhyām mānaveyebhyaḥ
Genitivemānaveyasya mānaveyayoḥ mānaveyānām
Locativemānaveye mānaveyayoḥ mānaveyeṣu

Compound mānaveya -

Adverb -mānaveyam -mānaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria