Declension table of ?mānavendīyacarita

Deva

NeuterSingularDualPlural
Nominativemānavendīyacaritam mānavendīyacarite mānavendīyacaritāni
Vocativemānavendīyacarita mānavendīyacarite mānavendīyacaritāni
Accusativemānavendīyacaritam mānavendīyacarite mānavendīyacaritāni
Instrumentalmānavendīyacaritena mānavendīyacaritābhyām mānavendīyacaritaiḥ
Dativemānavendīyacaritāya mānavendīyacaritābhyām mānavendīyacaritebhyaḥ
Ablativemānavendīyacaritāt mānavendīyacaritābhyām mānavendīyacaritebhyaḥ
Genitivemānavendīyacaritasya mānavendīyacaritayoḥ mānavendīyacaritānām
Locativemānavendīyacarite mānavendīyacaritayoḥ mānavendīyacariteṣu

Compound mānavendīyacarita -

Adverb -mānavendīyacaritam -mānavendīyacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria