Declension table of ?mānavaśrautasūtra

Deva

NeuterSingularDualPlural
Nominativemānavaśrautasūtram mānavaśrautasūtre mānavaśrautasūtrāṇi
Vocativemānavaśrautasūtra mānavaśrautasūtre mānavaśrautasūtrāṇi
Accusativemānavaśrautasūtram mānavaśrautasūtre mānavaśrautasūtrāṇi
Instrumentalmānavaśrautasūtreṇa mānavaśrautasūtrābhyām mānavaśrautasūtraiḥ
Dativemānavaśrautasūtrāya mānavaśrautasūtrābhyām mānavaśrautasūtrebhyaḥ
Ablativemānavaśrautasūtrāt mānavaśrautasūtrābhyām mānavaśrautasūtrebhyaḥ
Genitivemānavaśrautasūtrasya mānavaśrautasūtrayoḥ mānavaśrautasūtrāṇām
Locativemānavaśrautasūtre mānavaśrautasūtrayoḥ mānavaśrautasūtreṣu

Compound mānavaśrautasūtra -

Adverb -mānavaśrautasūtram -mānavaśrautasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria