Declension table of ?mānavavāstulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemānavavāstulakṣaṇam mānavavāstulakṣaṇe mānavavāstulakṣaṇāni
Vocativemānavavāstulakṣaṇa mānavavāstulakṣaṇe mānavavāstulakṣaṇāni
Accusativemānavavāstulakṣaṇam mānavavāstulakṣaṇe mānavavāstulakṣaṇāni
Instrumentalmānavavāstulakṣaṇena mānavavāstulakṣaṇābhyām mānavavāstulakṣaṇaiḥ
Dativemānavavāstulakṣaṇāya mānavavāstulakṣaṇābhyām mānavavāstulakṣaṇebhyaḥ
Ablativemānavavāstulakṣaṇāt mānavavāstulakṣaṇābhyām mānavavāstulakṣaṇebhyaḥ
Genitivemānavavāstulakṣaṇasya mānavavāstulakṣaṇayoḥ mānavavāstulakṣaṇānām
Locativemānavavāstulakṣaṇe mānavavāstulakṣaṇayoḥ mānavavāstulakṣaṇeṣu

Compound mānavavāstulakṣaṇa -

Adverb -mānavavāstulakṣaṇam -mānavavāstulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria