Declension table of ?mānavat

Deva

NeuterSingularDualPlural
Nominativemānavat mānavantī mānavatī mānavanti
Vocativemānavat mānavantī mānavatī mānavanti
Accusativemānavat mānavantī mānavatī mānavanti
Instrumentalmānavatā mānavadbhyām mānavadbhiḥ
Dativemānavate mānavadbhyām mānavadbhyaḥ
Ablativemānavataḥ mānavadbhyām mānavadbhyaḥ
Genitivemānavataḥ mānavatoḥ mānavatām
Locativemānavati mānavatoḥ mānavatsu

Adverb -mānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria