Declension table of ?mānavasūtra

Deva

NeuterSingularDualPlural
Nominativemānavasūtram mānavasūtre mānavasūtrāṇi
Vocativemānavasūtra mānavasūtre mānavasūtrāṇi
Accusativemānavasūtram mānavasūtre mānavasūtrāṇi
Instrumentalmānavasūtreṇa mānavasūtrābhyām mānavasūtraiḥ
Dativemānavasūtrāya mānavasūtrābhyām mānavasūtrebhyaḥ
Ablativemānavasūtrāt mānavasūtrābhyām mānavasūtrebhyaḥ
Genitivemānavasūtrasya mānavasūtrayoḥ mānavasūtrāṇām
Locativemānavasūtre mānavasūtrayoḥ mānavasūtreṣu

Compound mānavasūtra -

Adverb -mānavasūtram -mānavasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria