Declension table of ?mānavasāra

Deva

NeuterSingularDualPlural
Nominativemānavasāram mānavasāre mānavasārāṇi
Vocativemānavasāra mānavasāre mānavasārāṇi
Accusativemānavasāram mānavasāre mānavasārāṇi
Instrumentalmānavasāreṇa mānavasārābhyām mānavasāraiḥ
Dativemānavasārāya mānavasārābhyām mānavasārebhyaḥ
Ablativemānavasārāt mānavasārābhyām mānavasārebhyaḥ
Genitivemānavasārasya mānavasārayoḥ mānavasārāṇām
Locativemānavasāre mānavasārayoḥ mānavasāreṣu

Compound mānavasāra -

Adverb -mānavasāram -mānavasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria