Declension table of ?mānavasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemānavasaṃhitā mānavasaṃhite mānavasaṃhitāḥ
Vocativemānavasaṃhite mānavasaṃhite mānavasaṃhitāḥ
Accusativemānavasaṃhitām mānavasaṃhite mānavasaṃhitāḥ
Instrumentalmānavasaṃhitayā mānavasaṃhitābhyām mānavasaṃhitābhiḥ
Dativemānavasaṃhitāyai mānavasaṃhitābhyām mānavasaṃhitābhyaḥ
Ablativemānavasaṃhitāyāḥ mānavasaṃhitābhyām mānavasaṃhitābhyaḥ
Genitivemānavasaṃhitāyāḥ mānavasaṃhitayoḥ mānavasaṃhitānām
Locativemānavasaṃhitāyām mānavasaṃhitayoḥ mānavasaṃhitāsu

Adverb -mānavasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria