Declension table of ?mānavarjitā

Deva

FeminineSingularDualPlural
Nominativemānavarjitā mānavarjite mānavarjitāḥ
Vocativemānavarjite mānavarjite mānavarjitāḥ
Accusativemānavarjitām mānavarjite mānavarjitāḥ
Instrumentalmānavarjitayā mānavarjitābhyām mānavarjitābhiḥ
Dativemānavarjitāyai mānavarjitābhyām mānavarjitābhyaḥ
Ablativemānavarjitāyāḥ mānavarjitābhyām mānavarjitābhyaḥ
Genitivemānavarjitāyāḥ mānavarjitayoḥ mānavarjitānām
Locativemānavarjitāyām mānavarjitayoḥ mānavarjitāsu

Adverb -mānavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria