Declension table of ?mānavarjita

Deva

MasculineSingularDualPlural
Nominativemānavarjitaḥ mānavarjitau mānavarjitāḥ
Vocativemānavarjita mānavarjitau mānavarjitāḥ
Accusativemānavarjitam mānavarjitau mānavarjitān
Instrumentalmānavarjitena mānavarjitābhyām mānavarjitaiḥ mānavarjitebhiḥ
Dativemānavarjitāya mānavarjitābhyām mānavarjitebhyaḥ
Ablativemānavarjitāt mānavarjitābhyām mānavarjitebhyaḥ
Genitivemānavarjitasya mānavarjitayoḥ mānavarjitānām
Locativemānavarjite mānavarjitayoḥ mānavarjiteṣu

Compound mānavarjita -

Adverb -mānavarjitam -mānavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria