Declension table of ?mānavarjaka

Deva

MasculineSingularDualPlural
Nominativemānavarjakaḥ mānavarjakau mānavarjakāḥ
Vocativemānavarjaka mānavarjakau mānavarjakāḥ
Accusativemānavarjakam mānavarjakau mānavarjakān
Instrumentalmānavarjakena mānavarjakābhyām mānavarjakaiḥ mānavarjakebhiḥ
Dativemānavarjakāya mānavarjakābhyām mānavarjakebhyaḥ
Ablativemānavarjakāt mānavarjakābhyām mānavarjakebhyaḥ
Genitivemānavarjakasya mānavarjakayoḥ mānavarjakānām
Locativemānavarjake mānavarjakayoḥ mānavarjakeṣu

Compound mānavarjaka -

Adverb -mānavarjakam -mānavarjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria