Declension table of ?mānavardhanā

Deva

FeminineSingularDualPlural
Nominativemānavardhanā mānavardhane mānavardhanāḥ
Vocativemānavardhane mānavardhane mānavardhanāḥ
Accusativemānavardhanām mānavardhane mānavardhanāḥ
Instrumentalmānavardhanayā mānavardhanābhyām mānavardhanābhiḥ
Dativemānavardhanāyai mānavardhanābhyām mānavardhanābhyaḥ
Ablativemānavardhanāyāḥ mānavardhanābhyām mānavardhanābhyaḥ
Genitivemānavardhanāyāḥ mānavardhanayoḥ mānavardhanānām
Locativemānavardhanāyām mānavardhanayoḥ mānavardhanāsu

Adverb -mānavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria