Declension table of ?mānavardhana

Deva

NeuterSingularDualPlural
Nominativemānavardhanam mānavardhane mānavardhanāni
Vocativemānavardhana mānavardhane mānavardhanāni
Accusativemānavardhanam mānavardhane mānavardhanāni
Instrumentalmānavardhanena mānavardhanābhyām mānavardhanaiḥ
Dativemānavardhanāya mānavardhanābhyām mānavardhanebhyaḥ
Ablativemānavardhanāt mānavardhanābhyām mānavardhanebhyaḥ
Genitivemānavardhanasya mānavardhanayoḥ mānavardhanānām
Locativemānavardhane mānavardhanayoḥ mānavardhaneṣu

Compound mānavardhana -

Adverb -mānavardhanam -mānavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria