Declension table of ?mānavardhana

Deva

MasculineSingularDualPlural
Nominativemānavardhanaḥ mānavardhanau mānavardhanāḥ
Vocativemānavardhana mānavardhanau mānavardhanāḥ
Accusativemānavardhanam mānavardhanau mānavardhanān
Instrumentalmānavardhanena mānavardhanābhyām mānavardhanaiḥ mānavardhanebhiḥ
Dativemānavardhanāya mānavardhanābhyām mānavardhanebhyaḥ
Ablativemānavardhanāt mānavardhanābhyām mānavardhanebhyaḥ
Genitivemānavardhanasya mānavardhanayoḥ mānavardhanānām
Locativemānavardhane mānavardhanayoḥ mānavardhaneṣu

Compound mānavardhana -

Adverb -mānavardhanam -mānavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria